वांछित मन्त्र चुनें

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः । अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥

अंग्रेज़ी लिप्यंतरण

araṁ dāso na mīḻhuṣe karāṇy ahaṁ devāya bhūrṇaye nāgāḥ | acetayad acito devo aryo gṛtsaṁ rāye kavitaro junāti ||

पद पाठ

अर॑म् । दा॒सः । न । मी॒ळ्हुषे॑ । क॒रा॒णि॒ । अ॒हम् । दे॒वाय॑ । भूर्ण॑ये । अना॑गाः । अचे॑तयत् । अ॒चितः॑ । दे॒वः । अ॒र्यः । गृत्स॑म् । रा॒ये । क॒विऽत॑रः । जु॒ना॒ति॒ ॥ ७.८६.७

ऋग्वेद » मण्डल:7» सूक्त:86» मन्त्र:7 | अष्टक:5» अध्याय:6» वर्ग:8» मन्त्र:7 | मण्डल:7» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

अब जीव ईश्वर से स्वकल्याण की प्रार्थना करता है।

पदार्थान्वयभाषाः - (अहं) मैं (अनागाः) निष्पाप होकर (देवाय) परमात्मदेव से (दासः, न) दास के समान (अरं, कराणि) अपनी कामनाओं के लिए प्रार्थना करता हूँ, (मीळ्हुषे) वह कर्मों का फलप्रदाता (अचितः, अचेतयत्) अज्ञानियों को मार्ग बतलानेवाला (अर्यः) सबका स्वामी (देवः) दिव्यगुणस्वरूप और (कवितरः) सर्वज्ञ परमात्मा (गृत्सं) यजन करनेवालों को (राये, जुनाति) ऐश्वर्य्य की ओर प्रेरित करे ॥७॥
भावार्थभाषाः - परमात्मा के अज्ञानियों का पथप्रदर्शक होने से जीव अपने कल्याण की प्रार्थना करता हुआ यह कथन करता है कि हे परमात्मदेव ! मैं आपके निमित्त यजन करता हुआ प्रार्थी हूँ कि कृपा करके आप मेरे कल्याणार्थ मुझे ऐश्वर्य्यसम्पन्न करें ॥७॥
बार पढ़ा गया

आर्यमुनि

सम्प्रति जीव ईश्वरं कल्याणं प्रार्थयते।

पदार्थान्वयभाषाः - (अहम्) तवोपासकोऽहं (अनगाः) निरपराधः सन् (देवाय) परमात्मानं (दासः, न) सेवक इव (अरम्, करवाणि) स्वकामनायै प्रार्थये (मीळ्हुषे) स कर्मफलदाता (अचितः, अचेतयत्) अजानतश्चेतयतु (अर्यः) विश्वेशः (देवः) दिव्यगुणसम्पन्नः (कवितरः) महाविचक्षणः (गृत्सम्) स्वोपासकं (राये, जुनाति) सर्वविधधनाप्तये प्रेरयतु ॥७॥